A 1114-12 Sūryakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1114/12
Title: Sūryakavaca
Dimensions: 20.6 x 9.3 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1479
Remarks:


Reel No. A 1114-12 Inventory No. 103535

Title Sūryakavaca

Remarks assigned to the Brahmayāmalatantra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 20.6 x 9.3 cm

Folios 3

Lines per Folio 7–10

Foliation figures on the verso, in the upper left hand and lower right-hand margin of the verso

Date of Copying SAM (VS) 1957

Place of Deposit NAK

Accession No. 6/1479

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

śrīsūryovāca ||

śāmba śāmba mahāvāho śṛṇu me parame śubhe<ref name="ftn1">for paramaṃ śubham</ref> ||

trilokyamaṃgalaṃ nāma kathyate paramādbhutaṃ || 11 ||

[[yajjñātvā maṃtravit samyak phalam āpnoti nī(!)ścitam ||

yaddhṛtvā ca mahādevo gaṇānām adhipo bhavat ||

paṭhanād dhāraṇād viṣṇuḥ sarvveṣāṃ pālakaḥ sadā⟨ḥ⟩]]

indrādayaḥ surāḥ sarve sarvaiśvaryam apāvnuyu[ḥ] ||

kavacasya ṛṣir brahmā chaṃdonuṣṭub udāhṛtaṃ || 2 || (fol. 1v1–3)

End

iti te kathitaḥ(!) sāmba trailokyamaṃgalābhidhaṃ ||

kavacaṃ durlabhaṃ loke tava snehāt prakāśitaṃ || 16 ||

ajñātvā kavacaṃ divyaṃ yo japet sūryam uttama ||

siddhir na jāyate tasya kālpakoṭiśatair api || 17 ||     || (fol. 3v1–3)

Colophon

iti brahmayāmale trailokyamaṃgalaṃ nāma śrīsūryakavacaṃ samāptaṃ ||     || 1957 ||     || (fol. 3v3–4)

Microfilm Details

Reel No. A 1114/12

Date of Filming 03-07-1986

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 17-09-2008

Bibliography


<references/>