A 1114-12 Sūryakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 1114/12
Title: Sūryakavaca
Dimensions: 20.6 x 9.3 cm x 3 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/1479
Remarks:
Reel No. A 1114-12 Inventory No. 103535
Title Sūryakavaca
Remarks assigned to the Brahmayāmalatantra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 20.6 x 9.3 cm
Folios 3
Lines per Folio 7–10
Foliation figures on the verso, in the upper left hand and lower right-hand margin of the verso
Date of Copying SAM (VS) 1957
Place of Deposit NAK
Accession No. 6/1479
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
śrīsūryovāca ||
śāmba śāmba mahāvāho śṛṇu me parame śubhe<ref name="ftn1">for paramaṃ śubham</ref> ||
trilokyamaṃgalaṃ nāma kathyate paramādbhutaṃ || 11 ||
[[yajjñātvā maṃtravit samyak phalam āpnoti nī(!)ścitam ||
yaddhṛtvā ca mahādevo gaṇānām adhipo bhavat ||
paṭhanād dhāraṇād viṣṇuḥ sarvveṣāṃ pālakaḥ sadā⟨ḥ⟩]]
indrādayaḥ surāḥ sarve sarvaiśvaryam apāvnuyu[ḥ] ||
kavacasya ṛṣir brahmā chaṃdonuṣṭub udāhṛtaṃ || 2 || (fol. 1v1–3)
End
iti te kathitaḥ(!) sāmba trailokyamaṃgalābhidhaṃ ||
kavacaṃ durlabhaṃ loke tava snehāt prakāśitaṃ || 16 ||
ajñātvā kavacaṃ divyaṃ yo japet sūryam uttama ||
siddhir na jāyate tasya kālpakoṭiśatair api || 17 || || (fol. 3v1–3)
Colophon
iti brahmayāmale trailokyamaṃgalaṃ nāma śrīsūryakavacaṃ samāptaṃ || || 1957 || || (fol. 3v3–4)
Microfilm Details
Reel No. A 1114/12
Date of Filming 03-07-1986
Exposures 5
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 17-09-2008
Bibliography
<references/>